Declension table of ?svartavya

Deva

MasculineSingularDualPlural
Nominativesvartavyaḥ svartavyau svartavyāḥ
Vocativesvartavya svartavyau svartavyāḥ
Accusativesvartavyam svartavyau svartavyān
Instrumentalsvartavyena svartavyābhyām svartavyaiḥ svartavyebhiḥ
Dativesvartavyāya svartavyābhyām svartavyebhyaḥ
Ablativesvartavyāt svartavyābhyām svartavyebhyaḥ
Genitivesvartavyasya svartavyayoḥ svartavyānām
Locativesvartavye svartavyayoḥ svartavyeṣu

Compound svartavya -

Adverb -svartavyam -svartavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria