Declension table of ?svartavat

Deva

NeuterSingularDualPlural
Nominativesvartavat svartavantī svartavatī svartavanti
Vocativesvartavat svartavantī svartavatī svartavanti
Accusativesvartavat svartavantī svartavatī svartavanti
Instrumentalsvartavatā svartavadbhyām svartavadbhiḥ
Dativesvartavate svartavadbhyām svartavadbhyaḥ
Ablativesvartavataḥ svartavadbhyām svartavadbhyaḥ
Genitivesvartavataḥ svartavatoḥ svartavatām
Locativesvartavati svartavatoḥ svartavatsu

Adverb -svartavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria