Declension table of ?sasvarāṇa

Deva

MasculineSingularDualPlural
Nominativesasvarāṇaḥ sasvarāṇau sasvarāṇāḥ
Vocativesasvarāṇa sasvarāṇau sasvarāṇāḥ
Accusativesasvarāṇam sasvarāṇau sasvarāṇān
Instrumentalsasvarāṇena sasvarāṇābhyām sasvarāṇaiḥ sasvarāṇebhiḥ
Dativesasvarāṇāya sasvarāṇābhyām sasvarāṇebhyaḥ
Ablativesasvarāṇāt sasvarāṇābhyām sasvarāṇebhyaḥ
Genitivesasvarāṇasya sasvarāṇayoḥ sasvarāṇānām
Locativesasvarāṇe sasvarāṇayoḥ sasvarāṇeṣu

Compound sasvarāṇa -

Adverb -sasvarāṇam -sasvarāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria