Conjugation tables of ?sūrkṣy

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsūrkṣyāmi sūrkṣyāvaḥ sūrkṣyāmaḥ
Secondsūrkṣyasi sūrkṣyathaḥ sūrkṣyatha
Thirdsūrkṣyati sūrkṣyataḥ sūrkṣyanti


MiddleSingularDualPlural
Firstsūrkṣye sūrkṣyāvahe sūrkṣyāmahe
Secondsūrkṣyase sūrkṣyethe sūrkṣyadhve
Thirdsūrkṣyate sūrkṣyete sūrkṣyante


PassiveSingularDualPlural
Firstsūrkṣyye sūrkṣyyāvahe sūrkṣyyāmahe
Secondsūrkṣyyase sūrkṣyyethe sūrkṣyyadhve
Thirdsūrkṣyyate sūrkṣyyete sūrkṣyyante


Imperfect

ActiveSingularDualPlural
Firstasūrkṣyam asūrkṣyāva asūrkṣyāma
Secondasūrkṣyaḥ asūrkṣyatam asūrkṣyata
Thirdasūrkṣyat asūrkṣyatām asūrkṣyan


MiddleSingularDualPlural
Firstasūrkṣye asūrkṣyāvahi asūrkṣyāmahi
Secondasūrkṣyathāḥ asūrkṣyethām asūrkṣyadhvam
Thirdasūrkṣyata asūrkṣyetām asūrkṣyanta


PassiveSingularDualPlural
Firstasūrkṣyye asūrkṣyyāvahi asūrkṣyyāmahi
Secondasūrkṣyyathāḥ asūrkṣyyethām asūrkṣyyadhvam
Thirdasūrkṣyyata asūrkṣyyetām asūrkṣyyanta


Optative

ActiveSingularDualPlural
Firstsūrkṣyeyam sūrkṣyeva sūrkṣyema
Secondsūrkṣyeḥ sūrkṣyetam sūrkṣyeta
Thirdsūrkṣyet sūrkṣyetām sūrkṣyeyuḥ


MiddleSingularDualPlural
Firstsūrkṣyeya sūrkṣyevahi sūrkṣyemahi
Secondsūrkṣyethāḥ sūrkṣyeyāthām sūrkṣyedhvam
Thirdsūrkṣyeta sūrkṣyeyātām sūrkṣyeran


PassiveSingularDualPlural
Firstsūrkṣyyeya sūrkṣyyevahi sūrkṣyyemahi
Secondsūrkṣyyethāḥ sūrkṣyyeyāthām sūrkṣyyedhvam
Thirdsūrkṣyyeta sūrkṣyyeyātām sūrkṣyyeran


Imperative

ActiveSingularDualPlural
Firstsūrkṣyāṇi sūrkṣyāva sūrkṣyāma
Secondsūrkṣya sūrkṣyatam sūrkṣyata
Thirdsūrkṣyatu sūrkṣyatām sūrkṣyantu


MiddleSingularDualPlural
Firstsūrkṣyai sūrkṣyāvahai sūrkṣyāmahai
Secondsūrkṣyasva sūrkṣyethām sūrkṣyadhvam
Thirdsūrkṣyatām sūrkṣyetām sūrkṣyantām


PassiveSingularDualPlural
Firstsūrkṣyyai sūrkṣyyāvahai sūrkṣyyāmahai
Secondsūrkṣyyasva sūrkṣyyethām sūrkṣyyadhvam
Thirdsūrkṣyyatām sūrkṣyyetām sūrkṣyyantām


Future

ActiveSingularDualPlural
Firstsūrkṣyiṣyāmi sūrkṣyiṣyāvaḥ sūrkṣyiṣyāmaḥ
Secondsūrkṣyiṣyasi sūrkṣyiṣyathaḥ sūrkṣyiṣyatha
Thirdsūrkṣyiṣyati sūrkṣyiṣyataḥ sūrkṣyiṣyanti


MiddleSingularDualPlural
Firstsūrkṣyiṣye sūrkṣyiṣyāvahe sūrkṣyiṣyāmahe
Secondsūrkṣyiṣyase sūrkṣyiṣyethe sūrkṣyiṣyadhve
Thirdsūrkṣyiṣyate sūrkṣyiṣyete sūrkṣyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsūrkṣyitāsmi sūrkṣyitāsvaḥ sūrkṣyitāsmaḥ
Secondsūrkṣyitāsi sūrkṣyitāsthaḥ sūrkṣyitāstha
Thirdsūrkṣyitā sūrkṣyitārau sūrkṣyitāraḥ


Perfect

ActiveSingularDualPlural
Firstsuṣūrkṣya suṣūrkṣyiva suṣūrkṣyima
Secondsuṣūrkṣyitha suṣūrkṣyathuḥ suṣūrkṣya
Thirdsuṣūrkṣya suṣūrkṣyatuḥ suṣūrkṣyuḥ


MiddleSingularDualPlural
Firstsuṣūrkṣye suṣūrkṣyivahe suṣūrkṣyimahe
Secondsuṣūrkṣyiṣe suṣūrkṣyāthe suṣūrkṣyidhve
Thirdsuṣūrkṣye suṣūrkṣyāte suṣūrkṣyire


Benedictive

ActiveSingularDualPlural
Firstsūrkṣyyāsam sūrkṣyyāsva sūrkṣyyāsma
Secondsūrkṣyyāḥ sūrkṣyyāstam sūrkṣyyāsta
Thirdsūrkṣyyāt sūrkṣyyāstām sūrkṣyyāsuḥ

Participles

Past Passive Participle
sūrkṣyita m. n. sūrkṣyitā f.

Past Active Participle
sūrkṣyitavat m. n. sūrkṣyitavatī f.

Present Active Participle
sūrkṣyat m. n. sūrkṣyantī f.

Present Middle Participle
sūrkṣyamāṇa m. n. sūrkṣyamāṇā f.

Present Passive Participle
sūrkṣyyamāṇa m. n. sūrkṣyyamāṇā f.

Future Active Participle
sūrkṣyiṣyat m. n. sūrkṣyiṣyantī f.

Future Middle Participle
sūrkṣyiṣyamāṇa m. n. sūrkṣyiṣyamāṇā f.

Future Passive Participle
sūrkṣyitavya m. n. sūrkṣyitavyā f.

Future Passive Participle
sūrkṣyya m. n. sūrkṣyyā f.

Future Passive Participle
sūrkṣyaṇīya m. n. sūrkṣyaṇīyā f.

Perfect Active Participle
suṣūrkṣyvas m. n. suṣūrkṣyuṣī f.

Perfect Middle Participle
suṣūrkṣyāṇa m. n. suṣūrkṣyāṇā f.

Indeclinable forms

Infinitive
sūrkṣyitum

Absolutive
sūrkṣyitvā

Absolutive
-sūrkṣyya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria