Declension table of ?sūrkṣyitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sūrkṣyitā | sūrkṣyite | sūrkṣyitāḥ |
Vocative | sūrkṣyite | sūrkṣyite | sūrkṣyitāḥ |
Accusative | sūrkṣyitām | sūrkṣyite | sūrkṣyitāḥ |
Instrumental | sūrkṣyitayā | sūrkṣyitābhyām | sūrkṣyitābhiḥ |
Dative | sūrkṣyitāyai | sūrkṣyitābhyām | sūrkṣyitābhyaḥ |
Ablative | sūrkṣyitāyāḥ | sūrkṣyitābhyām | sūrkṣyitābhyaḥ |
Genitive | sūrkṣyitāyāḥ | sūrkṣyitayoḥ | sūrkṣyitānām |
Locative | sūrkṣyitāyām | sūrkṣyitayoḥ | sūrkṣyitāsu |