Declension table of ?suṣūrkṣyuṣī

Deva

FeminineSingularDualPlural
Nominativesuṣūrkṣyuṣī suṣūrkṣyuṣyau suṣūrkṣyuṣyaḥ
Vocativesuṣūrkṣyuṣi suṣūrkṣyuṣyau suṣūrkṣyuṣyaḥ
Accusativesuṣūrkṣyuṣīm suṣūrkṣyuṣyau suṣūrkṣyuṣīḥ
Instrumentalsuṣūrkṣyuṣyā suṣūrkṣyuṣībhyām suṣūrkṣyuṣībhiḥ
Dativesuṣūrkṣyuṣyai suṣūrkṣyuṣībhyām suṣūrkṣyuṣībhyaḥ
Ablativesuṣūrkṣyuṣyāḥ suṣūrkṣyuṣībhyām suṣūrkṣyuṣībhyaḥ
Genitivesuṣūrkṣyuṣyāḥ suṣūrkṣyuṣyoḥ suṣūrkṣyuṣīṇām
Locativesuṣūrkṣyuṣyām suṣūrkṣyuṣyoḥ suṣūrkṣyuṣīṣu

Compound suṣūrkṣyuṣi - suṣūrkṣyuṣī -

Adverb -suṣūrkṣyuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria