Declension table of ?sūrkṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sūrkṣyamāṇaḥ | sūrkṣyamāṇau | sūrkṣyamāṇāḥ |
Vocative | sūrkṣyamāṇa | sūrkṣyamāṇau | sūrkṣyamāṇāḥ |
Accusative | sūrkṣyamāṇam | sūrkṣyamāṇau | sūrkṣyamāṇān |
Instrumental | sūrkṣyamāṇena | sūrkṣyamāṇābhyām | sūrkṣyamāṇaiḥ sūrkṣyamāṇebhiḥ |
Dative | sūrkṣyamāṇāya | sūrkṣyamāṇābhyām | sūrkṣyamāṇebhyaḥ |
Ablative | sūrkṣyamāṇāt | sūrkṣyamāṇābhyām | sūrkṣyamāṇebhyaḥ |
Genitive | sūrkṣyamāṇasya | sūrkṣyamāṇayoḥ | sūrkṣyamāṇānām |
Locative | sūrkṣyamāṇe | sūrkṣyamāṇayoḥ | sūrkṣyamāṇeṣu |