Declension table of ?sūrkṣyitavya

Deva

NeuterSingularDualPlural
Nominativesūrkṣyitavyam sūrkṣyitavye sūrkṣyitavyāni
Vocativesūrkṣyitavya sūrkṣyitavye sūrkṣyitavyāni
Accusativesūrkṣyitavyam sūrkṣyitavye sūrkṣyitavyāni
Instrumentalsūrkṣyitavyena sūrkṣyitavyābhyām sūrkṣyitavyaiḥ
Dativesūrkṣyitavyāya sūrkṣyitavyābhyām sūrkṣyitavyebhyaḥ
Ablativesūrkṣyitavyāt sūrkṣyitavyābhyām sūrkṣyitavyebhyaḥ
Genitivesūrkṣyitavyasya sūrkṣyitavyayoḥ sūrkṣyitavyānām
Locativesūrkṣyitavye sūrkṣyitavyayoḥ sūrkṣyitavyeṣu

Compound sūrkṣyitavya -

Adverb -sūrkṣyitavyam -sūrkṣyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria