Declension table of ?sūrkṣyaṇīyā

Deva

FeminineSingularDualPlural
Nominativesūrkṣyaṇīyā sūrkṣyaṇīye sūrkṣyaṇīyāḥ
Vocativesūrkṣyaṇīye sūrkṣyaṇīye sūrkṣyaṇīyāḥ
Accusativesūrkṣyaṇīyām sūrkṣyaṇīye sūrkṣyaṇīyāḥ
Instrumentalsūrkṣyaṇīyayā sūrkṣyaṇīyābhyām sūrkṣyaṇīyābhiḥ
Dativesūrkṣyaṇīyāyai sūrkṣyaṇīyābhyām sūrkṣyaṇīyābhyaḥ
Ablativesūrkṣyaṇīyāyāḥ sūrkṣyaṇīyābhyām sūrkṣyaṇīyābhyaḥ
Genitivesūrkṣyaṇīyāyāḥ sūrkṣyaṇīyayoḥ sūrkṣyaṇīyānām
Locativesūrkṣyaṇīyāyām sūrkṣyaṇīyayoḥ sūrkṣyaṇīyāsu

Adverb -sūrkṣyaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria