Declension table of ?sūrkṣyya

Deva

NeuterSingularDualPlural
Nominativesūrkṣyyam sūrkṣyye sūrkṣyyāṇi
Vocativesūrkṣyya sūrkṣyye sūrkṣyyāṇi
Accusativesūrkṣyyam sūrkṣyye sūrkṣyyāṇi
Instrumentalsūrkṣyyeṇa sūrkṣyyābhyām sūrkṣyyaiḥ
Dativesūrkṣyyāya sūrkṣyyābhyām sūrkṣyyebhyaḥ
Ablativesūrkṣyyāt sūrkṣyyābhyām sūrkṣyyebhyaḥ
Genitivesūrkṣyyasya sūrkṣyyayoḥ sūrkṣyyāṇām
Locativesūrkṣyye sūrkṣyyayoḥ sūrkṣyyeṣu

Compound sūrkṣyya -

Adverb -sūrkṣyyam -sūrkṣyyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria