Declension table of ?sūrkṣyitavatī

Deva

FeminineSingularDualPlural
Nominativesūrkṣyitavatī sūrkṣyitavatyau sūrkṣyitavatyaḥ
Vocativesūrkṣyitavati sūrkṣyitavatyau sūrkṣyitavatyaḥ
Accusativesūrkṣyitavatīm sūrkṣyitavatyau sūrkṣyitavatīḥ
Instrumentalsūrkṣyitavatyā sūrkṣyitavatībhyām sūrkṣyitavatībhiḥ
Dativesūrkṣyitavatyai sūrkṣyitavatībhyām sūrkṣyitavatībhyaḥ
Ablativesūrkṣyitavatyāḥ sūrkṣyitavatībhyām sūrkṣyitavatībhyaḥ
Genitivesūrkṣyitavatyāḥ sūrkṣyitavatyoḥ sūrkṣyitavatīnām
Locativesūrkṣyitavatyām sūrkṣyitavatyoḥ sūrkṣyitavatīṣu

Compound sūrkṣyitavati - sūrkṣyitavatī -

Adverb -sūrkṣyitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria