Declension table of ?sūrkṣyantī

Deva

FeminineSingularDualPlural
Nominativesūrkṣyantī sūrkṣyantyau sūrkṣyantyaḥ
Vocativesūrkṣyanti sūrkṣyantyau sūrkṣyantyaḥ
Accusativesūrkṣyantīm sūrkṣyantyau sūrkṣyantīḥ
Instrumentalsūrkṣyantyā sūrkṣyantībhyām sūrkṣyantībhiḥ
Dativesūrkṣyantyai sūrkṣyantībhyām sūrkṣyantībhyaḥ
Ablativesūrkṣyantyāḥ sūrkṣyantībhyām sūrkṣyantībhyaḥ
Genitivesūrkṣyantyāḥ sūrkṣyantyoḥ sūrkṣyantīnām
Locativesūrkṣyantyām sūrkṣyantyoḥ sūrkṣyantīṣu

Compound sūrkṣyanti - sūrkṣyantī -

Adverb -sūrkṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria