Declension table of ?suṣūrkṣyvas

Deva

NeuterSingularDualPlural
Nominativesuṣūrkṣyvat suṣūrkṣyuṣī suṣūrkṣyvāṃsi
Vocativesuṣūrkṣyvat suṣūrkṣyuṣī suṣūrkṣyvāṃsi
Accusativesuṣūrkṣyvat suṣūrkṣyuṣī suṣūrkṣyvāṃsi
Instrumentalsuṣūrkṣyuṣā suṣūrkṣyvadbhyām suṣūrkṣyvadbhiḥ
Dativesuṣūrkṣyuṣe suṣūrkṣyvadbhyām suṣūrkṣyvadbhyaḥ
Ablativesuṣūrkṣyuṣaḥ suṣūrkṣyvadbhyām suṣūrkṣyvadbhyaḥ
Genitivesuṣūrkṣyuṣaḥ suṣūrkṣyuṣoḥ suṣūrkṣyuṣām
Locativesuṣūrkṣyuṣi suṣūrkṣyuṣoḥ suṣūrkṣyvatsu

Compound suṣūrkṣyvat -

Adverb -suṣūrkṣyvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria