Conjugation tables of ?sthir

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firststherāmi stherāvaḥ stherāmaḥ
Secondstherasi stherathaḥ stheratha
Thirdstherati stherataḥ stheranti


MiddleSingularDualPlural
Firststhere stherāvahe stherāmahe
Secondstherase stherethe stheradhve
Thirdstherate stherete stherante


PassiveSingularDualPlural
Firststhirye sthiryāvahe sthiryāmahe
Secondsthiryase sthiryethe sthiryadhve
Thirdsthiryate sthiryete sthiryante


Imperfect

ActiveSingularDualPlural
Firstastheram astherāva astherāma
Secondastheraḥ astheratam astherata
Thirdastherat astheratām astheran


MiddleSingularDualPlural
Firstasthere astherāvahi astherāmahi
Secondastherathāḥ astherethām astheradhvam
Thirdastherata astheretām astheranta


PassiveSingularDualPlural
Firstasthirye asthiryāvahi asthiryāmahi
Secondasthiryathāḥ asthiryethām asthiryadhvam
Thirdasthiryata asthiryetām asthiryanta


Optative

ActiveSingularDualPlural
Firststhereyam sthereva stherema
Secondsthereḥ stheretam sthereta
Thirdstheret stheretām sthereyuḥ


MiddleSingularDualPlural
Firststhereya stherevahi stheremahi
Secondstherethāḥ sthereyāthām stheredhvam
Thirdsthereta sthereyātām sthereran


PassiveSingularDualPlural
Firststhiryeya sthiryevahi sthiryemahi
Secondsthiryethāḥ sthiryeyāthām sthiryedhvam
Thirdsthiryeta sthiryeyātām sthiryeran


Imperative

ActiveSingularDualPlural
Firststherāṇi stherāva stherāma
Secondsthera stheratam stherata
Thirdstheratu stheratām stherantu


MiddleSingularDualPlural
Firststherai stherāvahai stherāmahai
Secondstherasva stherethām stheradhvam
Thirdstheratām stheretām stherantām


PassiveSingularDualPlural
Firststhiryai sthiryāvahai sthiryāmahai
Secondsthiryasva sthiryethām sthiryadhvam
Thirdsthiryatām sthiryetām sthiryantām


Future

ActiveSingularDualPlural
Firststheriṣyāmi stheriṣyāvaḥ stheriṣyāmaḥ
Secondstheriṣyasi stheriṣyathaḥ stheriṣyatha
Thirdstheriṣyati stheriṣyataḥ stheriṣyanti


MiddleSingularDualPlural
Firststheriṣye stheriṣyāvahe stheriṣyāmahe
Secondstheriṣyase stheriṣyethe stheriṣyadhve
Thirdstheriṣyate stheriṣyete stheriṣyante


Periphrastic Future

ActiveSingularDualPlural
Firststheritāsmi stheritāsvaḥ stheritāsmaḥ
Secondstheritāsi stheritāsthaḥ stheritāstha
Thirdstheritā stheritārau stheritāraḥ


Perfect

ActiveSingularDualPlural
Firsttiṣṭhera tiṣṭhiriva tiṣṭhirima
Secondtiṣṭheritha tiṣṭhirathuḥ tiṣṭhira
Thirdtiṣṭhera tiṣṭhiratuḥ tiṣṭhiruḥ


MiddleSingularDualPlural
Firsttiṣṭhire tiṣṭhirivahe tiṣṭhirimahe
Secondtiṣṭhiriṣe tiṣṭhirāthe tiṣṭhiridhve
Thirdtiṣṭhire tiṣṭhirāte tiṣṭhirire


Benedictive

ActiveSingularDualPlural
Firststhiryāsam sthiryāsva sthiryāsma
Secondsthiryāḥ sthiryāstam sthiryāsta
Thirdsthiryāt sthiryāstām sthiryāsuḥ

Participles

Past Passive Participle
sthirta m. n. sthirtā f.

Past Active Participle
sthirtavat m. n. sthirtavatī f.

Present Active Participle
stherat m. n. stherantī f.

Present Middle Participle
stheramāṇa m. n. stheramāṇā f.

Present Passive Participle
sthiryamāṇa m. n. sthiryamāṇā f.

Future Active Participle
stheriṣyat m. n. stheriṣyantī f.

Future Middle Participle
stheriṣyamāṇa m. n. stheriṣyamāṇā f.

Future Passive Participle
stheritavya m. n. stheritavyā f.

Future Passive Participle
stherya m. n. stheryā f.

Future Passive Participle
stheraṇīya m. n. stheraṇīyā f.

Perfect Active Participle
tiṣṭhirvas m. n. tiṣṭhiruṣī f.

Perfect Middle Participle
tiṣṭhirāṇa m. n. tiṣṭhirāṇā f.

Indeclinable forms

Infinitive
stheritum

Absolutive
sthirtvā

Absolutive
-sthirya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria