Declension table of ?tiṣṭhirāṇa

Deva

NeuterSingularDualPlural
Nominativetiṣṭhirāṇam tiṣṭhirāṇe tiṣṭhirāṇāni
Vocativetiṣṭhirāṇa tiṣṭhirāṇe tiṣṭhirāṇāni
Accusativetiṣṭhirāṇam tiṣṭhirāṇe tiṣṭhirāṇāni
Instrumentaltiṣṭhirāṇena tiṣṭhirāṇābhyām tiṣṭhirāṇaiḥ
Dativetiṣṭhirāṇāya tiṣṭhirāṇābhyām tiṣṭhirāṇebhyaḥ
Ablativetiṣṭhirāṇāt tiṣṭhirāṇābhyām tiṣṭhirāṇebhyaḥ
Genitivetiṣṭhirāṇasya tiṣṭhirāṇayoḥ tiṣṭhirāṇānām
Locativetiṣṭhirāṇe tiṣṭhirāṇayoḥ tiṣṭhirāṇeṣu

Compound tiṣṭhirāṇa -

Adverb -tiṣṭhirāṇam -tiṣṭhirāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria