Declension table of ?stheritavya

Deva

MasculineSingularDualPlural
Nominativestheritavyaḥ stheritavyau stheritavyāḥ
Vocativestheritavya stheritavyau stheritavyāḥ
Accusativestheritavyam stheritavyau stheritavyān
Instrumentalstheritavyena stheritavyābhyām stheritavyaiḥ stheritavyebhiḥ
Dativestheritavyāya stheritavyābhyām stheritavyebhyaḥ
Ablativestheritavyāt stheritavyābhyām stheritavyebhyaḥ
Genitivestheritavyasya stheritavyayoḥ stheritavyānām
Locativestheritavye stheritavyayoḥ stheritavyeṣu

Compound stheritavya -

Adverb -stheritavyam -stheritavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria