Declension table of ?stheramāṇa

Deva

MasculineSingularDualPlural
Nominativestheramāṇaḥ stheramāṇau stheramāṇāḥ
Vocativestheramāṇa stheramāṇau stheramāṇāḥ
Accusativestheramāṇam stheramāṇau stheramāṇān
Instrumentalstheramāṇena stheramāṇābhyām stheramāṇaiḥ stheramāṇebhiḥ
Dativestheramāṇāya stheramāṇābhyām stheramāṇebhyaḥ
Ablativestheramāṇāt stheramāṇābhyām stheramāṇebhyaḥ
Genitivestheramāṇasya stheramāṇayoḥ stheramāṇānām
Locativestheramāṇe stheramāṇayoḥ stheramāṇeṣu

Compound stheramāṇa -

Adverb -stheramāṇam -stheramāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria