Declension table of ?tiṣṭhirāṇa

Deva

MasculineSingularDualPlural
Nominativetiṣṭhirāṇaḥ tiṣṭhirāṇau tiṣṭhirāṇāḥ
Vocativetiṣṭhirāṇa tiṣṭhirāṇau tiṣṭhirāṇāḥ
Accusativetiṣṭhirāṇam tiṣṭhirāṇau tiṣṭhirāṇān
Instrumentaltiṣṭhirāṇena tiṣṭhirāṇābhyām tiṣṭhirāṇaiḥ tiṣṭhirāṇebhiḥ
Dativetiṣṭhirāṇāya tiṣṭhirāṇābhyām tiṣṭhirāṇebhyaḥ
Ablativetiṣṭhirāṇāt tiṣṭhirāṇābhyām tiṣṭhirāṇebhyaḥ
Genitivetiṣṭhirāṇasya tiṣṭhirāṇayoḥ tiṣṭhirāṇānām
Locativetiṣṭhirāṇe tiṣṭhirāṇayoḥ tiṣṭhirāṇeṣu

Compound tiṣṭhirāṇa -

Adverb -tiṣṭhirāṇam -tiṣṭhirāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria