Declension table of ?stheramāṇā

Deva

FeminineSingularDualPlural
Nominativestheramāṇā stheramāṇe stheramāṇāḥ
Vocativestheramāṇe stheramāṇe stheramāṇāḥ
Accusativestheramāṇām stheramāṇe stheramāṇāḥ
Instrumentalstheramāṇayā stheramāṇābhyām stheramāṇābhiḥ
Dativestheramāṇāyai stheramāṇābhyām stheramāṇābhyaḥ
Ablativestheramāṇāyāḥ stheramāṇābhyām stheramāṇābhyaḥ
Genitivestheramāṇāyāḥ stheramāṇayoḥ stheramāṇānām
Locativestheramāṇāyām stheramāṇayoḥ stheramāṇāsu

Adverb -stheramāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria