Declension table of ?stheritavya

Deva

NeuterSingularDualPlural
Nominativestheritavyam stheritavye stheritavyāni
Vocativestheritavya stheritavye stheritavyāni
Accusativestheritavyam stheritavye stheritavyāni
Instrumentalstheritavyena stheritavyābhyām stheritavyaiḥ
Dativestheritavyāya stheritavyābhyām stheritavyebhyaḥ
Ablativestheritavyāt stheritavyābhyām stheritavyebhyaḥ
Genitivestheritavyasya stheritavyayoḥ stheritavyānām
Locativestheritavye stheritavyayoḥ stheritavyeṣu

Compound stheritavya -

Adverb -stheritavyam -stheritavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria