Declension table of ?stheritavyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | stheritavyam | stheritavye | stheritavyāni |
Vocative | stheritavya | stheritavye | stheritavyāni |
Accusative | stheritavyam | stheritavye | stheritavyāni |
Instrumental | stheritavyena | stheritavyābhyām | stheritavyaiḥ |
Dative | stheritavyāya | stheritavyābhyām | stheritavyebhyaḥ |
Ablative | stheritavyāt | stheritavyābhyām | stheritavyebhyaḥ |
Genitive | stheritavyasya | stheritavyayoḥ | stheritavyānām |
Locative | stheritavye | stheritavyayoḥ | stheritavyeṣu |