Declension table of ?stheriṣyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | stheriṣyamāṇam | stheriṣyamāṇe | stheriṣyamāṇāni |
Vocative | stheriṣyamāṇa | stheriṣyamāṇe | stheriṣyamāṇāni |
Accusative | stheriṣyamāṇam | stheriṣyamāṇe | stheriṣyamāṇāni |
Instrumental | stheriṣyamāṇena | stheriṣyamāṇābhyām | stheriṣyamāṇaiḥ |
Dative | stheriṣyamāṇāya | stheriṣyamāṇābhyām | stheriṣyamāṇebhyaḥ |
Ablative | stheriṣyamāṇāt | stheriṣyamāṇābhyām | stheriṣyamāṇebhyaḥ |
Genitive | stheriṣyamāṇasya | stheriṣyamāṇayoḥ | stheriṣyamāṇānām |
Locative | stheriṣyamāṇe | stheriṣyamāṇayoḥ | stheriṣyamāṇeṣu |