Declension table of ?stheriṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativestheriṣyamāṇam stheriṣyamāṇe stheriṣyamāṇāni
Vocativestheriṣyamāṇa stheriṣyamāṇe stheriṣyamāṇāni
Accusativestheriṣyamāṇam stheriṣyamāṇe stheriṣyamāṇāni
Instrumentalstheriṣyamāṇena stheriṣyamāṇābhyām stheriṣyamāṇaiḥ
Dativestheriṣyamāṇāya stheriṣyamāṇābhyām stheriṣyamāṇebhyaḥ
Ablativestheriṣyamāṇāt stheriṣyamāṇābhyām stheriṣyamāṇebhyaḥ
Genitivestheriṣyamāṇasya stheriṣyamāṇayoḥ stheriṣyamāṇānām
Locativestheriṣyamāṇe stheriṣyamāṇayoḥ stheriṣyamāṇeṣu

Compound stheriṣyamāṇa -

Adverb -stheriṣyamāṇam -stheriṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria