Declension table of ?stheriṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativestheriṣyamāṇaḥ stheriṣyamāṇau stheriṣyamāṇāḥ
Vocativestheriṣyamāṇa stheriṣyamāṇau stheriṣyamāṇāḥ
Accusativestheriṣyamāṇam stheriṣyamāṇau stheriṣyamāṇān
Instrumentalstheriṣyamāṇena stheriṣyamāṇābhyām stheriṣyamāṇaiḥ stheriṣyamāṇebhiḥ
Dativestheriṣyamāṇāya stheriṣyamāṇābhyām stheriṣyamāṇebhyaḥ
Ablativestheriṣyamāṇāt stheriṣyamāṇābhyām stheriṣyamāṇebhyaḥ
Genitivestheriṣyamāṇasya stheriṣyamāṇayoḥ stheriṣyamāṇānām
Locativestheriṣyamāṇe stheriṣyamāṇayoḥ stheriṣyamāṇeṣu

Compound stheriṣyamāṇa -

Adverb -stheriṣyamāṇam -stheriṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria