Declension table of ?sthiryamāṇa

Deva

NeuterSingularDualPlural
Nominativesthiryamāṇam sthiryamāṇe sthiryamāṇāni
Vocativesthiryamāṇa sthiryamāṇe sthiryamāṇāni
Accusativesthiryamāṇam sthiryamāṇe sthiryamāṇāni
Instrumentalsthiryamāṇena sthiryamāṇābhyām sthiryamāṇaiḥ
Dativesthiryamāṇāya sthiryamāṇābhyām sthiryamāṇebhyaḥ
Ablativesthiryamāṇāt sthiryamāṇābhyām sthiryamāṇebhyaḥ
Genitivesthiryamāṇasya sthiryamāṇayoḥ sthiryamāṇānām
Locativesthiryamāṇe sthiryamāṇayoḥ sthiryamāṇeṣu

Compound sthiryamāṇa -

Adverb -sthiryamāṇam -sthiryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria