Conjugation tables of stambh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firststabhnāmi stabhnīvaḥ stabhnīmaḥ
Secondstabhnāsi stabhnīthaḥ stabhnītha
Thirdstabhnāti stabhnītaḥ stabhnanti


PassiveSingularDualPlural
Firststabhye stabhyāvahe stabhyāmahe
Secondstabhyase stabhyethe stabhyadhve
Thirdstabhyate stabhyete stabhyante


Imperfect

ActiveSingularDualPlural
Firstastabhnām astabhnīva astabhnīma
Secondastabhnāḥ astabhnītam astabhnīta
Thirdastabhnāt astabhnītām astabhnan


PassiveSingularDualPlural
Firstastabhye astabhyāvahi astabhyāmahi
Secondastabhyathāḥ astabhyethām astabhyadhvam
Thirdastabhyata astabhyetām astabhyanta


Optative

ActiveSingularDualPlural
Firststabhnīyām stabhnīyāva stabhnīyāma
Secondstabhnīyāḥ stabhnīyātam stabhnīyāta
Thirdstabhnīyāt stabhnīyātām stabhnīyuḥ


PassiveSingularDualPlural
Firststabhyeya stabhyevahi stabhyemahi
Secondstabhyethāḥ stabhyeyāthām stabhyedhvam
Thirdstabhyeta stabhyeyātām stabhyeran


Imperative

ActiveSingularDualPlural
Firststabhnāni stabhnāva stabhnāma
Secondstabhāna stabhnītam stabhnīta
Thirdstabhnātu stabhnītām stabhnantu


PassiveSingularDualPlural
Firststabhyai stabhyāvahai stabhyāmahai
Secondstabhyasva stabhyethām stabhyadhvam
Thirdstabhyatām stabhyetām stabhyantām


Future

ActiveSingularDualPlural
Firststambhiṣyāmi stambhiṣyāvaḥ stambhiṣyāmaḥ
Secondstambhiṣyasi stambhiṣyathaḥ stambhiṣyatha
Thirdstambhiṣyati stambhiṣyataḥ stambhiṣyanti


MiddleSingularDualPlural
Firststambhiṣye stambhiṣyāvahe stambhiṣyāmahe
Secondstambhiṣyase stambhiṣyethe stambhiṣyadhve
Thirdstambhiṣyate stambhiṣyete stambhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firststabhitāsmi stabhitāsvaḥ stabhitāsmaḥ
Secondstabhitāsi stabhitāsthaḥ stabhitāstha
Thirdstabhitā stabhitārau stabhitāraḥ


Perfect

ActiveSingularDualPlural
Firsttastambha tastambhiva tastambhima
Secondtastambhitha tastambhathuḥ tastambha
Thirdtastambha tastambhatuḥ tastambhuḥ


MiddleSingularDualPlural
Firsttastambhe tastambhivahe tastambhimahe
Secondtastambhiṣe tastambhāthe tastambhidhve
Thirdtastambhe tastambhāte tastambhire


Benedictive

ActiveSingularDualPlural
Firststabhyāsam stabhyāsva stabhyāsma
Secondstabhyāḥ stabhyāstam stabhyāsta
Thirdstabhyāt stabhyāstām stabhyāsuḥ

Participles

Past Passive Participle
stabhita m. n. stabhitā f.

Past Passive Participle
stabdha m. n. stabdhā f.

Past Active Participle
stabdhavat m. n. stabdhavatī f.

Past Active Participle
stabhitavat m. n. stabhitavatī f.

Present Active Participle
stabhnat m. n. stabhnatī f.

Present Passive Participle
stabhyamāna m. n. stabhyamānā f.

Future Active Participle
stambhiṣyat m. n. stambhiṣyantī f.

Future Middle Participle
stambhiṣyamāṇa m. n. stambhiṣyamāṇā f.

Future Passive Participle
stabhitavya m. n. stabhitavyā f.

Future Passive Participle
stambhya m. n. stambhyā f.

Future Passive Participle
stambhanīya m. n. stambhanīyā f.

Perfect Active Participle
tastambhvas m. n. tastambhuṣī f.

Perfect Middle Participle
tastambhāna m. n. tastambhānā f.

Indeclinable forms

Infinitive
stabhitum

Absolutive
stambhitvā

Absolutive
stambham

Absolutive
stabdhvā

Absolutive
-stambham

Absolutive
-stabhya

Causative Conjugation

Present

ActiveSingularDualPlural
Firststambhayāmi stambhayāvaḥ stambhayāmaḥ
Secondstambhayasi stambhayathaḥ stambhayatha
Thirdstambhayati stambhayataḥ stambhayanti


MiddleSingularDualPlural
Firststambhaye stambhayāvahe stambhayāmahe
Secondstambhayase stambhayethe stambhayadhve
Thirdstambhayate stambhayete stambhayante


PassiveSingularDualPlural
Firststambhye stambhyāvahe stambhyāmahe
Secondstambhyase stambhyethe stambhyadhve
Thirdstambhyate stambhyete stambhyante


Imperfect

ActiveSingularDualPlural
Firstastambhayam astambhayāva astambhayāma
Secondastambhayaḥ astambhayatam astambhayata
Thirdastambhayat astambhayatām astambhayan


MiddleSingularDualPlural
Firstastambhaye astambhayāvahi astambhayāmahi
Secondastambhayathāḥ astambhayethām astambhayadhvam
Thirdastambhayata astambhayetām astambhayanta


PassiveSingularDualPlural
Firstastambhye astambhyāvahi astambhyāmahi
Secondastambhyathāḥ astambhyethām astambhyadhvam
Thirdastambhyata astambhyetām astambhyanta


Optative

ActiveSingularDualPlural
Firststambhayeyam stambhayeva stambhayema
Secondstambhayeḥ stambhayetam stambhayeta
Thirdstambhayet stambhayetām stambhayeyuḥ


MiddleSingularDualPlural
Firststambhayeya stambhayevahi stambhayemahi
Secondstambhayethāḥ stambhayeyāthām stambhayedhvam
Thirdstambhayeta stambhayeyātām stambhayeran


PassiveSingularDualPlural
Firststambhyeya stambhyevahi stambhyemahi
Secondstambhyethāḥ stambhyeyāthām stambhyedhvam
Thirdstambhyeta stambhyeyātām stambhyeran


Imperative

ActiveSingularDualPlural
Firststambhayāni stambhayāva stambhayāma
Secondstambhaya stambhayatam stambhayata
Thirdstambhayatu stambhayatām stambhayantu


MiddleSingularDualPlural
Firststambhayai stambhayāvahai stambhayāmahai
Secondstambhayasva stambhayethām stambhayadhvam
Thirdstambhayatām stambhayetām stambhayantām


PassiveSingularDualPlural
Firststambhyai stambhyāvahai stambhyāmahai
Secondstambhyasva stambhyethām stambhyadhvam
Thirdstambhyatām stambhyetām stambhyantām


Future

ActiveSingularDualPlural
Firststambhayiṣyāmi stambhayiṣyāvaḥ stambhayiṣyāmaḥ
Secondstambhayiṣyasi stambhayiṣyathaḥ stambhayiṣyatha
Thirdstambhayiṣyati stambhayiṣyataḥ stambhayiṣyanti


MiddleSingularDualPlural
Firststambhayiṣye stambhayiṣyāvahe stambhayiṣyāmahe
Secondstambhayiṣyase stambhayiṣyethe stambhayiṣyadhve
Thirdstambhayiṣyate stambhayiṣyete stambhayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firststambhayitāsmi stambhayitāsvaḥ stambhayitāsmaḥ
Secondstambhayitāsi stambhayitāsthaḥ stambhayitāstha
Thirdstambhayitā stambhayitārau stambhayitāraḥ

Participles

Past Passive Participle
stambhita m. n. stambhitā f.

Past Active Participle
stambhitavat m. n. stambhitavatī f.

Present Active Participle
stambhayat m. n. stambhayantī f.

Present Middle Participle
stambhayamāna m. n. stambhayamānā f.

Present Passive Participle
stambhyamāna m. n. stambhyamānā f.

Future Active Participle
stambhayiṣyat m. n. stambhayiṣyantī f.

Future Middle Participle
stambhayiṣyamāṇa m. n. stambhayiṣyamāṇā f.

Future Passive Participle
stambhya m. n. stambhyā f.

Future Passive Participle
stambhanīya m. n. stambhanīyā f.

Future Passive Participle
stambhayitavya m. n. stambhayitavyā f.

Indeclinable forms

Infinitive
stambhayitum

Absolutive
stambhayitvā

Absolutive
-stambhya

Periphrastic Perfect
stambhayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria