Declension table of ?stambhyamāna

Deva

MasculineSingularDualPlural
Nominativestambhyamānaḥ stambhyamānau stambhyamānāḥ
Vocativestambhyamāna stambhyamānau stambhyamānāḥ
Accusativestambhyamānam stambhyamānau stambhyamānān
Instrumentalstambhyamānena stambhyamānābhyām stambhyamānaiḥ stambhyamānebhiḥ
Dativestambhyamānāya stambhyamānābhyām stambhyamānebhyaḥ
Ablativestambhyamānāt stambhyamānābhyām stambhyamānebhyaḥ
Genitivestambhyamānasya stambhyamānayoḥ stambhyamānānām
Locativestambhyamāne stambhyamānayoḥ stambhyamāneṣu

Compound stambhyamāna -

Adverb -stambhyamānam -stambhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria