Declension table of ?stabhitavya

Deva

MasculineSingularDualPlural
Nominativestabhitavyaḥ stabhitavyau stabhitavyāḥ
Vocativestabhitavya stabhitavyau stabhitavyāḥ
Accusativestabhitavyam stabhitavyau stabhitavyān
Instrumentalstabhitavyena stabhitavyābhyām stabhitavyaiḥ stabhitavyebhiḥ
Dativestabhitavyāya stabhitavyābhyām stabhitavyebhyaḥ
Ablativestabhitavyāt stabhitavyābhyām stabhitavyebhyaḥ
Genitivestabhitavyasya stabhitavyayoḥ stabhitavyānām
Locativestabhitavye stabhitavyayoḥ stabhitavyeṣu

Compound stabhitavya -

Adverb -stabhitavyam -stabhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria