तिङन्तावली स्तम्भ्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमस्तभ्नाति स्तभ्नीतः स्तभ्नन्ति
मध्यमस्तभ्नासि स्तभ्नीथः स्तभ्नीथ
उत्तमस्तभ्नामि स्तभ्नीवः स्तभ्नीमः


कर्मणिएकद्विबहु
प्रथमस्तभ्यते स्तभ्येते स्तभ्यन्ते
मध्यमस्तभ्यसे स्तभ्येथे स्तभ्यध्वे
उत्तमस्तभ्ये स्तभ्यावहे स्तभ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअस्तभ्नात् अस्तभ्नीताम् अस्तभ्नन्
मध्यमअस्तभ्नाः अस्तभ्नीतम् अस्तभ्नीत
उत्तमअस्तभ्नाम् अस्तभ्नीव अस्तभ्नीम


कर्मणिएकद्विबहु
प्रथमअस्तभ्यत अस्तभ्येताम् अस्तभ्यन्त
मध्यमअस्तभ्यथाः अस्तभ्येथाम् अस्तभ्यध्वम्
उत्तमअस्तभ्ये अस्तभ्यावहि अस्तभ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमस्तभ्नीयात् स्तभ्नीयाताम् स्तभ्नीयुः
मध्यमस्तभ्नीयाः स्तभ्नीयातम् स्तभ्नीयात
उत्तमस्तभ्नीयाम् स्तभ्नीयाव स्तभ्नीयाम


कर्मणिएकद्विबहु
प्रथमस्तभ्येत स्तभ्येयाताम् स्तभ्येरन्
मध्यमस्तभ्येथाः स्तभ्येयाथाम् स्तभ्येध्वम्
उत्तमस्तभ्येय स्तभ्येवहि स्तभ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमस्तभ्नातु स्तभ्नीताम् स्तभ्नन्तु
मध्यमस्तभान स्तभ्नीतम् स्तभ्नीत
उत्तमस्तभ्नानि स्तभ्नाव स्तभ्नाम


कर्मणिएकद्विबहु
प्रथमस्तभ्यताम् स्तभ्येताम् स्तभ्यन्ताम्
मध्यमस्तभ्यस्व स्तभ्येथाम् स्तभ्यध्वम्
उत्तमस्तभ्यै स्तभ्यावहै स्तभ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमस्तम्भिष्यति स्तम्भिष्यतः स्तम्भिष्यन्ति
मध्यमस्तम्भिष्यसि स्तम्भिष्यथः स्तम्भिष्यथ
उत्तमस्तम्भिष्यामि स्तम्भिष्यावः स्तम्भिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमस्तम्भिष्यते स्तम्भिष्येते स्तम्भिष्यन्ते
मध्यमस्तम्भिष्यसे स्तम्भिष्येथे स्तम्भिष्यध्वे
उत्तमस्तम्भिष्ये स्तम्भिष्यावहे स्तम्भिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमस्तभिता स्तभितारौ स्तभितारः
मध्यमस्तभितासि स्तभितास्थः स्तभितास्थ
उत्तमस्तभितास्मि स्तभितास्वः स्तभितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमतस्तम्भ तस्तम्भतुः तस्तम्भुः
मध्यमतस्तम्भिथ तस्तम्भथुः तस्तम्भ
उत्तमतस्तम्भ तस्तम्भिव तस्तम्भिम


आत्मनेपदेएकद्विबहु
प्रथमतस्तम्भे तस्तम्भाते तस्तम्भिरे
मध्यमतस्तम्भिषे तस्तम्भाथे तस्तम्भिध्वे
उत्तमतस्तम्भे तस्तम्भिवहे तस्तम्भिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमस्तभ्यात् स्तभ्यास्ताम् स्तभ्यासुः
मध्यमस्तभ्याः स्तभ्यास्तम् स्तभ्यास्त
उत्तमस्तभ्यासम् स्तभ्यास्व स्तभ्यास्म

कृदन्त

क्त
स्तभित m. n. स्तभिता f.

क्त
स्तब्ध m. n. स्तब्धा f.

क्तवतु
स्तब्धवत् m. n. स्तब्धवती f.

क्तवतु
स्तभितवत् m. n. स्तभितवती f.

शतृ
स्तभ्नत् m. n. स्तभ्नती f.

शानच् कर्मणि
स्तभ्यमान m. n. स्तभ्यमाना f.

लुडादेश पर
स्तम्भिष्यत् m. n. स्तम्भिष्यन्ती f.

लुडादेश आत्म
स्तम्भिष्यमाण m. n. स्तम्भिष्यमाणा f.

तव्य
स्तभितव्य m. n. स्तभितव्या f.

यत्
स्तम्भ्य m. n. स्तम्भ्या f.

अनीयर्
स्तम्भनीय m. n. स्तम्भनीया f.

लिडादेश पर
तस्तम्भ्वस् m. n. तस्तम्भुषी f.

लिडादेश आत्म
तस्तम्भान m. n. तस्तम्भाना f.

अव्यय

तुमुन्
स्तभितुम्

क्त्वा
स्तम्भित्वा

क्त्वा
स्तब्ध्वा

ल्यप्
॰स्तभ्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमस्तम्भयति स्तम्भयतः स्तम्भयन्ति
मध्यमस्तम्भयसि स्तम्भयथः स्तम्भयथ
उत्तमस्तम्भयामि स्तम्भयावः स्तम्भयामः


आत्मनेपदेएकद्विबहु
प्रथमस्तम्भयते स्तम्भयेते स्तम्भयन्ते
मध्यमस्तम्भयसे स्तम्भयेथे स्तम्भयध्वे
उत्तमस्तम्भये स्तम्भयावहे स्तम्भयामहे


कर्मणिएकद्विबहु
प्रथमस्तम्भ्यते स्तम्भ्येते स्तम्भ्यन्ते
मध्यमस्तम्भ्यसे स्तम्भ्येथे स्तम्भ्यध्वे
उत्तमस्तम्भ्ये स्तम्भ्यावहे स्तम्भ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअस्तम्भयत् अस्तम्भयताम् अस्तम्भयन्
मध्यमअस्तम्भयः अस्तम्भयतम् अस्तम्भयत
उत्तमअस्तम्भयम् अस्तम्भयाव अस्तम्भयाम


आत्मनेपदेएकद्विबहु
प्रथमअस्तम्भयत अस्तम्भयेताम् अस्तम्भयन्त
मध्यमअस्तम्भयथाः अस्तम्भयेथाम् अस्तम्भयध्वम्
उत्तमअस्तम्भये अस्तम्भयावहि अस्तम्भयामहि


कर्मणिएकद्विबहु
प्रथमअस्तम्भ्यत अस्तम्भ्येताम् अस्तम्भ्यन्त
मध्यमअस्तम्भ्यथाः अस्तम्भ्येथाम् अस्तम्भ्यध्वम्
उत्तमअस्तम्भ्ये अस्तम्भ्यावहि अस्तम्भ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमस्तम्भयेत् स्तम्भयेताम् स्तम्भयेयुः
मध्यमस्तम्भयेः स्तम्भयेतम् स्तम्भयेत
उत्तमस्तम्भयेयम् स्तम्भयेव स्तम्भयेम


आत्मनेपदेएकद्विबहु
प्रथमस्तम्भयेत स्तम्भयेयाताम् स्तम्भयेरन्
मध्यमस्तम्भयेथाः स्तम्भयेयाथाम् स्तम्भयेध्वम्
उत्तमस्तम्भयेय स्तम्भयेवहि स्तम्भयेमहि


कर्मणिएकद्विबहु
प्रथमस्तम्भ्येत स्तम्भ्येयाताम् स्तम्भ्येरन्
मध्यमस्तम्भ्येथाः स्तम्भ्येयाथाम् स्तम्भ्येध्वम्
उत्तमस्तम्भ्येय स्तम्भ्येवहि स्तम्भ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमस्तम्भयतु स्तम्भयताम् स्तम्भयन्तु
मध्यमस्तम्भय स्तम्भयतम् स्तम्भयत
उत्तमस्तम्भयानि स्तम्भयाव स्तम्भयाम


आत्मनेपदेएकद्विबहु
प्रथमस्तम्भयताम् स्तम्भयेताम् स्तम्भयन्ताम्
मध्यमस्तम्भयस्व स्तम्भयेथाम् स्तम्भयध्वम्
उत्तमस्तम्भयै स्तम्भयावहै स्तम्भयामहै


कर्मणिएकद्विबहु
प्रथमस्तम्भ्यताम् स्तम्भ्येताम् स्तम्भ्यन्ताम्
मध्यमस्तम्भ्यस्व स्तम्भ्येथाम् स्तम्भ्यध्वम्
उत्तमस्तम्भ्यै स्तम्भ्यावहै स्तम्भ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमस्तम्भयिष्यति स्तम्भयिष्यतः स्तम्भयिष्यन्ति
मध्यमस्तम्भयिष्यसि स्तम्भयिष्यथः स्तम्भयिष्यथ
उत्तमस्तम्भयिष्यामि स्तम्भयिष्यावः स्तम्भयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमस्तम्भयिष्यते स्तम्भयिष्येते स्तम्भयिष्यन्ते
मध्यमस्तम्भयिष्यसे स्तम्भयिष्येथे स्तम्भयिष्यध्वे
उत्तमस्तम्भयिष्ये स्तम्भयिष्यावहे स्तम्भयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमस्तम्भयिता स्तम्भयितारौ स्तम्भयितारः
मध्यमस्तम्भयितासि स्तम्भयितास्थः स्तम्भयितास्थ
उत्तमस्तम्भयितास्मि स्तम्भयितास्वः स्तम्भयितास्मः

कृदन्त

क्त
स्तम्भित m. n. स्तम्भिता f.

क्तवतु
स्तम्भितवत् m. n. स्तम्भितवती f.

शतृ
स्तम्भयत् m. n. स्तम्भयन्ती f.

शानच्
स्तम्भयमान m. n. स्तम्भयमाना f.

शानच् कर्मणि
स्तम्भ्यमान m. n. स्तम्भ्यमाना f.

लुडादेश पर
स्तम्भयिष्यत् m. n. स्तम्भयिष्यन्ती f.

लुडादेश आत्म
स्तम्भयिष्यमाण m. n. स्तम्भयिष्यमाणा f.

यत्
स्तम्भ्य m. n. स्तम्भ्या f.

अनीयर्
स्तम्भनीय m. n. स्तम्भनीया f.

तव्य
स्तम्भयितव्य m. n. स्तम्भयितव्या f.

अव्यय

तुमुन्
स्तम्भयितुम्

क्त्वा
स्तम्भयित्वा

ल्यप्
॰स्तम्भ्य

लिट्
स्तम्भयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria