Declension table of ?stabhitavat

Deva

MasculineSingularDualPlural
Nominativestabhitavān stabhitavantau stabhitavantaḥ
Vocativestabhitavan stabhitavantau stabhitavantaḥ
Accusativestabhitavantam stabhitavantau stabhitavataḥ
Instrumentalstabhitavatā stabhitavadbhyām stabhitavadbhiḥ
Dativestabhitavate stabhitavadbhyām stabhitavadbhyaḥ
Ablativestabhitavataḥ stabhitavadbhyām stabhitavadbhyaḥ
Genitivestabhitavataḥ stabhitavatoḥ stabhitavatām
Locativestabhitavati stabhitavatoḥ stabhitavatsu

Compound stabhitavat -

Adverb -stabhitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria