Declension table of ?stambhanīya

Deva

MasculineSingularDualPlural
Nominativestambhanīyaḥ stambhanīyau stambhanīyāḥ
Vocativestambhanīya stambhanīyau stambhanīyāḥ
Accusativestambhanīyam stambhanīyau stambhanīyān
Instrumentalstambhanīyena stambhanīyābhyām stambhanīyaiḥ stambhanīyebhiḥ
Dativestambhanīyāya stambhanīyābhyām stambhanīyebhyaḥ
Ablativestambhanīyāt stambhanīyābhyām stambhanīyebhyaḥ
Genitivestambhanīyasya stambhanīyayoḥ stambhanīyānām
Locativestambhanīye stambhanīyayoḥ stambhanīyeṣu

Compound stambhanīya -

Adverb -stambhanīyam -stambhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria