Declension table of ?stambhayiṣyantī

Deva

FeminineSingularDualPlural
Nominativestambhayiṣyantī stambhayiṣyantyau stambhayiṣyantyaḥ
Vocativestambhayiṣyanti stambhayiṣyantyau stambhayiṣyantyaḥ
Accusativestambhayiṣyantīm stambhayiṣyantyau stambhayiṣyantīḥ
Instrumentalstambhayiṣyantyā stambhayiṣyantībhyām stambhayiṣyantībhiḥ
Dativestambhayiṣyantyai stambhayiṣyantībhyām stambhayiṣyantībhyaḥ
Ablativestambhayiṣyantyāḥ stambhayiṣyantībhyām stambhayiṣyantībhyaḥ
Genitivestambhayiṣyantyāḥ stambhayiṣyantyoḥ stambhayiṣyantīnām
Locativestambhayiṣyantyām stambhayiṣyantyoḥ stambhayiṣyantīṣu

Compound stambhayiṣyanti - stambhayiṣyantī -

Adverb -stambhayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria