Declension table of ?stambhayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativestambhayiṣyamāṇaḥ stambhayiṣyamāṇau stambhayiṣyamāṇāḥ
Vocativestambhayiṣyamāṇa stambhayiṣyamāṇau stambhayiṣyamāṇāḥ
Accusativestambhayiṣyamāṇam stambhayiṣyamāṇau stambhayiṣyamāṇān
Instrumentalstambhayiṣyamāṇena stambhayiṣyamāṇābhyām stambhayiṣyamāṇaiḥ stambhayiṣyamāṇebhiḥ
Dativestambhayiṣyamāṇāya stambhayiṣyamāṇābhyām stambhayiṣyamāṇebhyaḥ
Ablativestambhayiṣyamāṇāt stambhayiṣyamāṇābhyām stambhayiṣyamāṇebhyaḥ
Genitivestambhayiṣyamāṇasya stambhayiṣyamāṇayoḥ stambhayiṣyamāṇānām
Locativestambhayiṣyamāṇe stambhayiṣyamāṇayoḥ stambhayiṣyamāṇeṣu

Compound stambhayiṣyamāṇa -

Adverb -stambhayiṣyamāṇam -stambhayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria