Declension table of ?stambhiṣyat

Deva

MasculineSingularDualPlural
Nominativestambhiṣyan stambhiṣyantau stambhiṣyantaḥ
Vocativestambhiṣyan stambhiṣyantau stambhiṣyantaḥ
Accusativestambhiṣyantam stambhiṣyantau stambhiṣyataḥ
Instrumentalstambhiṣyatā stambhiṣyadbhyām stambhiṣyadbhiḥ
Dativestambhiṣyate stambhiṣyadbhyām stambhiṣyadbhyaḥ
Ablativestambhiṣyataḥ stambhiṣyadbhyām stambhiṣyadbhyaḥ
Genitivestambhiṣyataḥ stambhiṣyatoḥ stambhiṣyatām
Locativestambhiṣyati stambhiṣyatoḥ stambhiṣyatsu

Compound stambhiṣyat -

Adverb -stambhiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria