Declension table of ?stambhiṣyantī

Deva

FeminineSingularDualPlural
Nominativestambhiṣyantī stambhiṣyantyau stambhiṣyantyaḥ
Vocativestambhiṣyanti stambhiṣyantyau stambhiṣyantyaḥ
Accusativestambhiṣyantīm stambhiṣyantyau stambhiṣyantīḥ
Instrumentalstambhiṣyantyā stambhiṣyantībhyām stambhiṣyantībhiḥ
Dativestambhiṣyantyai stambhiṣyantībhyām stambhiṣyantībhyaḥ
Ablativestambhiṣyantyāḥ stambhiṣyantībhyām stambhiṣyantībhyaḥ
Genitivestambhiṣyantyāḥ stambhiṣyantyoḥ stambhiṣyantīnām
Locativestambhiṣyantyām stambhiṣyantyoḥ stambhiṣyantīṣu

Compound stambhiṣyanti - stambhiṣyantī -

Adverb -stambhiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria