Conjugation tables of snā

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsnāmi snāvaḥ snāmaḥ
Secondsnāsi snāthaḥ snātha
Thirdsnāti snātaḥ snānti


PassiveSingularDualPlural
Firstsnīye snīyāvahe snīyāmahe
Secondsnīyase snīyethe snīyadhve
Thirdsnīyate snīyete snīyante


Imperfect

ActiveSingularDualPlural
Firstasnām asnāva asnāma
Secondasnāḥ asnātam asnāta
Thirdasnāt asnātām asnuḥ asnān


PassiveSingularDualPlural
Firstasnīye asnīyāvahi asnīyāmahi
Secondasnīyathāḥ asnīyethām asnīyadhvam
Thirdasnīyata asnīyetām asnīyanta


Optative

ActiveSingularDualPlural
Firstsnāyām snāyāva snāyāma
Secondsnāyāḥ snāyātam snāyāta
Thirdsnāyāt snāyātām snāyuḥ


PassiveSingularDualPlural
Firstsnīyeya snīyevahi snīyemahi
Secondsnīyethāḥ snīyeyāthām snīyedhvam
Thirdsnīyeta snīyeyātām snīyeran


Imperative

ActiveSingularDualPlural
Firstsnāni snāva snāma
Secondsnāhi snātam snāta
Thirdsnātu snātām snāntu


PassiveSingularDualPlural
Firstsnīyai snīyāvahai snīyāmahai
Secondsnīyasva snīyethām snīyadhvam
Thirdsnīyatām snīyetām snīyantām


Future

ActiveSingularDualPlural
Firstsnāsyāmi snāsyāvaḥ snāsyāmaḥ
Secondsnāsyasi snāsyathaḥ snāsyatha
Thirdsnāsyati snāsyataḥ snāsyanti


Periphrastic Future

ActiveSingularDualPlural
Firstsnātāsmi snātāsvaḥ snātāsmaḥ
Secondsnātāsi snātāsthaḥ snātāstha
Thirdsnātā snātārau snātāraḥ


Perfect

ActiveSingularDualPlural
Firstsasnau sasniva sasnima
Secondsasnitha sasnātha sasnathuḥ sasna
Thirdsasnau sasnatuḥ sasnuḥ


Benedictive

ActiveSingularDualPlural
Firstsnīyāsam snīyāsva snīyāsma
Secondsnīyāḥ snīyāstam snīyāsta
Thirdsnīyāt snīyāstām snīyāsuḥ

Participles

Past Passive Participle
snāta m. n. snātā f.

Past Active Participle
snātavat m. n. snātavatī f.

Present Active Participle
snāt m. n. snātī f.

Present Passive Participle
snīyamāna m. n. snīyamānā f.

Future Active Participle
snāsyat m. n. snāsyantī f.

Future Passive Participle
snātavya m. n. snātavyā f.

Future Passive Participle
sneya m. n. sneyā f.

Future Passive Participle
snānīya m. n. snānīyā f.

Perfect Active Participle
sasnivas m. n. sasnuṣī f.

Indeclinable forms

Infinitive
snātum

Absolutive
snātvā

Absolutive
-snāya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstsnāpayāmi snapayāmi snāpayāvaḥ snapayāvaḥ snāpayāmaḥ snapayāmaḥ
Secondsnāpayasi snapayasi snāpayathaḥ snapayathaḥ snāpayatha snapayatha
Thirdsnāpayati snapayati snāpayataḥ snapayataḥ snāpayanti snapayanti


MiddleSingularDualPlural
Firstsnāpaye snapaye snāpayāvahe snapayāvahe snāpayāmahe snapayāmahe
Secondsnāpayase snapayase snāpayethe snapayethe snāpayadhve snapayadhve
Thirdsnāpayate snapayate snāpayete snapayete snāpayante snapayante


PassiveSingularDualPlural
Firstsnāpye snapye snāpyāvahe snapyāvahe snāpyāmahe snapyāmahe
Secondsnāpyase snapyase snāpyethe snapyethe snāpyadhve snapyadhve
Thirdsnāpyate snapyate snāpyete snapyete snāpyante snapyante


Imperfect

ActiveSingularDualPlural
Firstasnāpayam asnapayam asnāpayāva asnapayāva asnāpayāma asnapayāma
Secondasnāpayaḥ asnapayaḥ asnāpayatam asnapayatam asnāpayata asnapayata
Thirdasnāpayat asnapayat asnāpayatām asnapayatām asnāpayan asnapayan


MiddleSingularDualPlural
Firstasnāpaye asnapaye asnāpayāvahi asnapayāvahi asnāpayāmahi asnapayāmahi
Secondasnāpayathāḥ asnapayathāḥ asnāpayethām asnapayethām asnāpayadhvam asnapayadhvam
Thirdasnāpayata asnapayata asnāpayetām asnapayetām asnāpayanta asnapayanta


PassiveSingularDualPlural
Firstasnāpye asnapye asnāpyāvahi asnapyāvahi asnāpyāmahi asnapyāmahi
Secondasnāpyathāḥ asnapyathāḥ asnāpyethām asnapyethām asnāpyadhvam asnapyadhvam
Thirdasnāpyata asnapyata asnāpyetām asnapyetām asnāpyanta asnapyanta


Optative

ActiveSingularDualPlural
Firstsnāpayeyam snapayeyam snāpayeva snapayeva snāpayema snapayema
Secondsnāpayeḥ snapayeḥ snāpayetam snapayetam snāpayeta snapayeta
Thirdsnāpayet snapayet snāpayetām snapayetām snāpayeyuḥ snapayeyuḥ


MiddleSingularDualPlural
Firstsnāpayeya snapayeya snāpayevahi snapayevahi snāpayemahi snapayemahi
Secondsnāpayethāḥ snapayethāḥ snāpayeyāthām snapayeyāthām snāpayedhvam snapayedhvam
Thirdsnāpayeta snapayeta snāpayeyātām snapayeyātām snāpayeran snapayeran


PassiveSingularDualPlural
Firstsnāpyeya snapyeya snāpyevahi snapyevahi snāpyemahi snapyemahi
Secondsnāpyethāḥ snapyethāḥ snāpyeyāthām snapyeyāthām snāpyedhvam snapyedhvam
Thirdsnāpyeta snapyeta snāpyeyātām snapyeyātām snāpyeran snapyeran


Imperative

ActiveSingularDualPlural
Firstsnāpayāni snapayāni snāpayāva snapayāva snāpayāma snapayāma
Secondsnāpaya snapaya snāpayatam snapayatam snāpayata snapayata
Thirdsnāpayatu snapayatu snāpayatām snapayatām snāpayantu snapayantu


MiddleSingularDualPlural
Firstsnāpayai snapayai snāpayāvahai snapayāvahai snāpayāmahai snapayāmahai
Secondsnāpayasva snapayasva snāpayethām snapayethām snāpayadhvam snapayadhvam
Thirdsnāpayatām snapayatām snāpayetām snapayetām snāpayantām snapayantām


PassiveSingularDualPlural
Firstsnāpyai snapyai snāpyāvahai snapyāvahai snāpyāmahai snapyāmahai
Secondsnāpyasva snapyasva snāpyethām snapyethām snāpyadhvam snapyadhvam
Thirdsnāpyatām snapyatām snāpyetām snapyetām snāpyantām snapyantām


Future

ActiveSingularDualPlural
Firstsnāpayiṣyāmi snapayiṣyāmi snāpayiṣyāvaḥ snapayiṣyāvaḥ snāpayiṣyāmaḥ snapayiṣyāmaḥ
Secondsnāpayiṣyasi snapayiṣyasi snāpayiṣyathaḥ snapayiṣyathaḥ snāpayiṣyatha snapayiṣyatha
Thirdsnāpayiṣyati snapayiṣyati snāpayiṣyataḥ snapayiṣyataḥ snāpayiṣyanti snapayiṣyanti


MiddleSingularDualPlural
Firstsnāpayiṣye snapayiṣye snāpayiṣyāvahe snapayiṣyāvahe snāpayiṣyāmahe snapayiṣyāmahe
Secondsnāpayiṣyase snapayiṣyase snāpayiṣyethe snapayiṣyethe snāpayiṣyadhve snapayiṣyadhve
Thirdsnāpayiṣyate snapayiṣyate snāpayiṣyete snapayiṣyete snāpayiṣyante snapayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsnāpayitāsmi snapayitāsmi snāpayitāsvaḥ snapayitāsvaḥ snāpayitāsmaḥ snapayitāsmaḥ
Secondsnāpayitāsi snapayitāsi snāpayitāsthaḥ snapayitāsthaḥ snāpayitāstha snapayitāstha
Thirdsnāpayitā snapayitā snāpayitārau snapayitārau snāpayitāraḥ snapayitāraḥ

Participles

Past Passive Participle
snāpita m. n. snāpitā f.

Past Passive Participle
snapita m. n. snapitā f.

Past Active Participle
snapitavat m. n. snapitavatī f.

Past Active Participle
snāpitavat m. n. snāpitavatī f.

Present Active Participle
snāpayat m. n. snāpayantī f.

Present Active Participle
snapayat m. n. snapayantī f.

Present Middle Participle
snapayamāna m. n. snapayamānā f.

Present Middle Participle
snāpayamāna m. n. snāpayamānā f.

Present Passive Participle
snāpyamāna m. n. snāpyamānā f.

Present Passive Participle
snapyamāna m. n. snapyamānā f.

Future Active Participle
snapayiṣyat m. n. snapayiṣyantī f.

Future Active Participle
snāpayiṣyat m. n. snāpayiṣyantī f.

Future Middle Participle
snāpayiṣyamāṇa m. n. snāpayiṣyamāṇā f.

Future Middle Participle
snapayiṣyamāṇa m. n. snapayiṣyamāṇā f.

Future Passive Participle
snapya m. n. snapyā f.

Future Passive Participle
snapanīya m. n. snapanīyā f.

Future Passive Participle
snapayitavya m. n. snapayitavyā f.

Future Passive Participle
snāpya m. n. snāpyā f.

Future Passive Participle
snāpanīya m. n. snāpanīyā f.

Future Passive Participle
snāpayitavya m. n. snāpayitavyā f.

Indeclinable forms

Infinitive
snāpayitum

Infinitive
snapayitum

Absolutive
snāpayitvā

Absolutive
snapayitvā

Absolutive
-snāpya

Absolutive
-snapya

Periphrastic Perfect
snāpayām

Periphrastic Perfect
snapayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria