Declension table of ?snāpita

Deva

MasculineSingularDualPlural
Nominativesnāpitaḥ snāpitau snāpitāḥ
Vocativesnāpita snāpitau snāpitāḥ
Accusativesnāpitam snāpitau snāpitān
Instrumentalsnāpitena snāpitābhyām snāpitaiḥ snāpitebhiḥ
Dativesnāpitāya snāpitābhyām snāpitebhyaḥ
Ablativesnāpitāt snāpitābhyām snāpitebhyaḥ
Genitivesnāpitasya snāpitayoḥ snāpitānām
Locativesnāpite snāpitayoḥ snāpiteṣu

Compound snāpita -

Adverb -snāpitam -snāpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria