Declension table of ?snāpyamāna

Deva

NeuterSingularDualPlural
Nominativesnāpyamānam snāpyamāne snāpyamānāni
Vocativesnāpyamāna snāpyamāne snāpyamānāni
Accusativesnāpyamānam snāpyamāne snāpyamānāni
Instrumentalsnāpyamānena snāpyamānābhyām snāpyamānaiḥ
Dativesnāpyamānāya snāpyamānābhyām snāpyamānebhyaḥ
Ablativesnāpyamānāt snāpyamānābhyām snāpyamānebhyaḥ
Genitivesnāpyamānasya snāpyamānayoḥ snāpyamānānām
Locativesnāpyamāne snāpyamānayoḥ snāpyamāneṣu

Compound snāpyamāna -

Adverb -snāpyamānam -snāpyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria