Declension table of ?sasnuṣī

Deva

FeminineSingularDualPlural
Nominativesasnuṣī sasnuṣyau sasnuṣyaḥ
Vocativesasnuṣi sasnuṣyau sasnuṣyaḥ
Accusativesasnuṣīm sasnuṣyau sasnuṣīḥ
Instrumentalsasnuṣyā sasnuṣībhyām sasnuṣībhiḥ
Dativesasnuṣyai sasnuṣībhyām sasnuṣībhyaḥ
Ablativesasnuṣyāḥ sasnuṣībhyām sasnuṣībhyaḥ
Genitivesasnuṣyāḥ sasnuṣyoḥ sasnuṣīṇām
Locativesasnuṣyām sasnuṣyoḥ sasnuṣīṣu

Compound sasnuṣi - sasnuṣī -

Adverb -sasnuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria