Declension table of ?snapayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativesnapayiṣyamāṇaḥ snapayiṣyamāṇau snapayiṣyamāṇāḥ
Vocativesnapayiṣyamāṇa snapayiṣyamāṇau snapayiṣyamāṇāḥ
Accusativesnapayiṣyamāṇam snapayiṣyamāṇau snapayiṣyamāṇān
Instrumentalsnapayiṣyamāṇena snapayiṣyamāṇābhyām snapayiṣyamāṇaiḥ snapayiṣyamāṇebhiḥ
Dativesnapayiṣyamāṇāya snapayiṣyamāṇābhyām snapayiṣyamāṇebhyaḥ
Ablativesnapayiṣyamāṇāt snapayiṣyamāṇābhyām snapayiṣyamāṇebhyaḥ
Genitivesnapayiṣyamāṇasya snapayiṣyamāṇayoḥ snapayiṣyamāṇānām
Locativesnapayiṣyamāṇe snapayiṣyamāṇayoḥ snapayiṣyamāṇeṣu

Compound snapayiṣyamāṇa -

Adverb -snapayiṣyamāṇam -snapayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria