Declension table of ?snāpitavat

Deva

NeuterSingularDualPlural
Nominativesnāpitavat snāpitavantī snāpitavatī snāpitavanti
Vocativesnāpitavat snāpitavantī snāpitavatī snāpitavanti
Accusativesnāpitavat snāpitavantī snāpitavatī snāpitavanti
Instrumentalsnāpitavatā snāpitavadbhyām snāpitavadbhiḥ
Dativesnāpitavate snāpitavadbhyām snāpitavadbhyaḥ
Ablativesnāpitavataḥ snāpitavadbhyām snāpitavadbhyaḥ
Genitivesnāpitavataḥ snāpitavatoḥ snāpitavatām
Locativesnāpitavati snāpitavatoḥ snāpitavatsu

Adverb -snāpitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria