Declension table of ?snātavya

Deva

MasculineSingularDualPlural
Nominativesnātavyaḥ snātavyau snātavyāḥ
Vocativesnātavya snātavyau snātavyāḥ
Accusativesnātavyam snātavyau snātavyān
Instrumentalsnātavyena snātavyābhyām snātavyaiḥ snātavyebhiḥ
Dativesnātavyāya snātavyābhyām snātavyebhyaḥ
Ablativesnātavyāt snātavyābhyām snātavyebhyaḥ
Genitivesnātavyasya snātavyayoḥ snātavyānām
Locativesnātavye snātavyayoḥ snātavyeṣu

Compound snātavya -

Adverb -snātavyam -snātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria