Declension table of ?snāpayiṣyat

Deva

MasculineSingularDualPlural
Nominativesnāpayiṣyan snāpayiṣyantau snāpayiṣyantaḥ
Vocativesnāpayiṣyan snāpayiṣyantau snāpayiṣyantaḥ
Accusativesnāpayiṣyantam snāpayiṣyantau snāpayiṣyataḥ
Instrumentalsnāpayiṣyatā snāpayiṣyadbhyām snāpayiṣyadbhiḥ
Dativesnāpayiṣyate snāpayiṣyadbhyām snāpayiṣyadbhyaḥ
Ablativesnāpayiṣyataḥ snāpayiṣyadbhyām snāpayiṣyadbhyaḥ
Genitivesnāpayiṣyataḥ snāpayiṣyatoḥ snāpayiṣyatām
Locativesnāpayiṣyati snāpayiṣyatoḥ snāpayiṣyatsu

Compound snāpayiṣyat -

Adverb -snāpayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria