Declension table of ?snāpanīya

Deva

MasculineSingularDualPlural
Nominativesnāpanīyaḥ snāpanīyau snāpanīyāḥ
Vocativesnāpanīya snāpanīyau snāpanīyāḥ
Accusativesnāpanīyam snāpanīyau snāpanīyān
Instrumentalsnāpanīyena snāpanīyābhyām snāpanīyaiḥ snāpanīyebhiḥ
Dativesnāpanīyāya snāpanīyābhyām snāpanīyebhyaḥ
Ablativesnāpanīyāt snāpanīyābhyām snāpanīyebhyaḥ
Genitivesnāpanīyasya snāpanīyayoḥ snāpanīyānām
Locativesnāpanīye snāpanīyayoḥ snāpanīyeṣu

Compound snāpanīya -

Adverb -snāpanīyam -snāpanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria