Declension table of ?snapita

Deva

MasculineSingularDualPlural
Nominativesnapitaḥ snapitau snapitāḥ
Vocativesnapita snapitau snapitāḥ
Accusativesnapitam snapitau snapitān
Instrumentalsnapitena snapitābhyām snapitaiḥ snapitebhiḥ
Dativesnapitāya snapitābhyām snapitebhyaḥ
Ablativesnapitāt snapitābhyām snapitebhyaḥ
Genitivesnapitasya snapitayoḥ snapitānām
Locativesnapite snapitayoḥ snapiteṣu

Compound snapita -

Adverb -snapitam -snapitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria