Conjugation tables of ?sku

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstskunāmi skunīvaḥ skunīmaḥ
Secondskunāsi skunīthaḥ skunītha
Thirdskunāti skunītaḥ skunanti


MiddleSingularDualPlural
Firstskune skunīvahe skunīmahe
Secondskunīṣe skunāthe skunīdhve
Thirdskunīte skunāte skunate


PassiveSingularDualPlural
Firstskūye skūyāvahe skūyāmahe
Secondskūyase skūyethe skūyadhve
Thirdskūyate skūyete skūyante


Imperfect

ActiveSingularDualPlural
Firstaskunām askunīva askunīma
Secondaskunāḥ askunītam askunīta
Thirdaskunāt askunītām askunan


MiddleSingularDualPlural
Firstaskuni askunīvahi askunīmahi
Secondaskunīthāḥ askunāthām askunīdhvam
Thirdaskunīta askunātām askunata


PassiveSingularDualPlural
Firstaskūye askūyāvahi askūyāmahi
Secondaskūyathāḥ askūyethām askūyadhvam
Thirdaskūyata askūyetām askūyanta


Optative

ActiveSingularDualPlural
Firstskunīyām skunīyāva skunīyāma
Secondskunīyāḥ skunīyātam skunīyāta
Thirdskunīyāt skunīyātām skunīyuḥ


MiddleSingularDualPlural
Firstskunīya skunīvahi skunīmahi
Secondskunīthāḥ skunīyāthām skunīdhvam
Thirdskunīta skunīyātām skunīran


PassiveSingularDualPlural
Firstskūyeya skūyevahi skūyemahi
Secondskūyethāḥ skūyeyāthām skūyedhvam
Thirdskūyeta skūyeyātām skūyeran


Imperative

ActiveSingularDualPlural
Firstskunāni skunāva skunāma
Secondskunīhi skunītam skunīta
Thirdskunātu skunītām skunantu


MiddleSingularDualPlural
Firstskunai skunāvahai skunāmahai
Secondskunīṣva skunāthām skunīdhvam
Thirdskunītām skunātām skunatām


PassiveSingularDualPlural
Firstskūyai skūyāvahai skūyāmahai
Secondskūyasva skūyethām skūyadhvam
Thirdskūyatām skūyetām skūyantām


Future

ActiveSingularDualPlural
Firstskoṣyāmi skoṣyāvaḥ skoṣyāmaḥ
Secondskoṣyasi skoṣyathaḥ skoṣyatha
Thirdskoṣyati skoṣyataḥ skoṣyanti


MiddleSingularDualPlural
Firstskoṣye skoṣyāvahe skoṣyāmahe
Secondskoṣyase skoṣyethe skoṣyadhve
Thirdskoṣyate skoṣyete skoṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstskotāsmi skotāsvaḥ skotāsmaḥ
Secondskotāsi skotāsthaḥ skotāstha
Thirdskotā skotārau skotāraḥ


Perfect

ActiveSingularDualPlural
Firstcuṣkāva cuṣkava cuṣkuva cuṣkaviva cuṣkuma cuṣkavima
Secondcuṣkotha cuṣkavitha cuṣkuvathuḥ cuṣkuva
Thirdcuṣkāva cuṣkuvatuḥ cuṣkuvuḥ


MiddleSingularDualPlural
Firstcuṣkuve cuṣkuvivahe cuṣkuvahe cuṣkuvimahe cuṣkumahe
Secondcuṣkuṣe cuṣkuviṣe cuṣkuvāthe cuṣkuvidhve cuṣkudhve
Thirdcuṣkuve cuṣkuvāte cuṣkuvire


Benedictive

ActiveSingularDualPlural
Firstskūyāsam skūyāsva skūyāsma
Secondskūyāḥ skūyāstam skūyāsta
Thirdskūyāt skūyāstām skūyāsuḥ

Participles

Past Passive Participle
skūta m. n. skūtā f.

Past Active Participle
skūtavat m. n. skūtavatī f.

Present Active Participle
skunat m. n. skunatī f.

Present Middle Participle
skunāna m. n. skunānā f.

Present Passive Participle
skūyamāna m. n. skūyamānā f.

Future Active Participle
skoṣyat m. n. skoṣyantī f.

Future Middle Participle
skoṣyamāṇa m. n. skoṣyamāṇā f.

Future Passive Participle
skotavya m. n. skotavyā f.

Future Passive Participle
skavya m. n. skavyā f.

Future Passive Participle
skavanīya m. n. skavanīyā f.

Perfect Active Participle
cuṣkuvas m. n. cuṣkūṣī f.

Perfect Middle Participle
cuṣkvāṇa m. n. cuṣkvāṇā f.

Indeclinable forms

Infinitive
skotum

Absolutive
skūtvā

Absolutive
-skūtya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria