तिङन्तावली ?स्कु

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमस्कुनाति स्कुनीतः स्कुनन्ति
मध्यमस्कुनासि स्कुनीथः स्कुनीथ
उत्तमस्कुनामि स्कुनीवः स्कुनीमः


आत्मनेपदेएकद्विबहु
प्रथमस्कुनीते स्कुनाते स्कुनते
मध्यमस्कुनीषे स्कुनाथे स्कुनीध्वे
उत्तमस्कुने स्कुनीवहे स्कुनीमहे


कर्मणिएकद्विबहु
प्रथमस्कूयते स्कूयेते स्कूयन्ते
मध्यमस्कूयसे स्कूयेथे स्कूयध्वे
उत्तमस्कूये स्कूयावहे स्कूयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअस्कुनात् अस्कुनीताम् अस्कुनन्
मध्यमअस्कुनाः अस्कुनीतम् अस्कुनीत
उत्तमअस्कुनाम् अस्कुनीव अस्कुनीम


आत्मनेपदेएकद्विबहु
प्रथमअस्कुनीत अस्कुनाताम् अस्कुनत
मध्यमअस्कुनीथाः अस्कुनाथाम् अस्कुनीध्वम्
उत्तमअस्कुनि अस्कुनीवहि अस्कुनीमहि


कर्मणिएकद्विबहु
प्रथमअस्कूयत अस्कूयेताम् अस्कूयन्त
मध्यमअस्कूयथाः अस्कूयेथाम् अस्कूयध्वम्
उत्तमअस्कूये अस्कूयावहि अस्कूयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमस्कुनीयात् स्कुनीयाताम् स्कुनीयुः
मध्यमस्कुनीयाः स्कुनीयातम् स्कुनीयात
उत्तमस्कुनीयाम् स्कुनीयाव स्कुनीयाम


आत्मनेपदेएकद्विबहु
प्रथमस्कुनीत स्कुनीयाताम् स्कुनीरन्
मध्यमस्कुनीथाः स्कुनीयाथाम् स्कुनीध्वम्
उत्तमस्कुनीय स्कुनीवहि स्कुनीमहि


कर्मणिएकद्विबहु
प्रथमस्कूयेत स्कूयेयाताम् स्कूयेरन्
मध्यमस्कूयेथाः स्कूयेयाथाम् स्कूयेध्वम्
उत्तमस्कूयेय स्कूयेवहि स्कूयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमस्कुनातु स्कुनीताम् स्कुनन्तु
मध्यमस्कुनीहि स्कुनीतम् स्कुनीत
उत्तमस्कुनानि स्कुनाव स्कुनाम


आत्मनेपदेएकद्विबहु
प्रथमस्कुनीताम् स्कुनाताम् स्कुनताम्
मध्यमस्कुनीष्व स्कुनाथाम् स्कुनीध्वम्
उत्तमस्कुनै स्कुनावहै स्कुनामहै


कर्मणिएकद्विबहु
प्रथमस्कूयताम् स्कूयेताम् स्कूयन्ताम्
मध्यमस्कूयस्व स्कूयेथाम् स्कूयध्वम्
उत्तमस्कूयै स्कूयावहै स्कूयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमस्कोष्यति स्कोष्यतः स्कोष्यन्ति
मध्यमस्कोष्यसि स्कोष्यथः स्कोष्यथ
उत्तमस्कोष्यामि स्कोष्यावः स्कोष्यामः


आत्मनेपदेएकद्विबहु
प्रथमस्कोष्यते स्कोष्येते स्कोष्यन्ते
मध्यमस्कोष्यसे स्कोष्येथे स्कोष्यध्वे
उत्तमस्कोष्ये स्कोष्यावहे स्कोष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमस्कोता स्कोतारौ स्कोतारः
मध्यमस्कोतासि स्कोतास्थः स्कोतास्थ
उत्तमस्कोतास्मि स्कोतास्वः स्कोतास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचुष्काव चुष्कुवतुः चुष्कुवुः
मध्यमचुष्कोथ चुष्कविथ चुष्कुवथुः चुष्कुव
उत्तमचुष्काव चुष्कव चुष्कुव चुष्कविव चुष्कुम चुष्कविम


आत्मनेपदेएकद्विबहु
प्रथमचुष्कुवे चुष्कुवाते चुष्कुविरे
मध्यमचुष्कुषे चुष्कुविषे चुष्कुवाथे चुष्कुविध्वे चुष्कुध्वे
उत्तमचुष्कुवे चुष्कुविवहे चुष्कुवहे चुष्कुविमहे चुष्कुमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमस्कूयात् स्कूयास्ताम् स्कूयासुः
मध्यमस्कूयाः स्कूयास्तम् स्कूयास्त
उत्तमस्कूयासम् स्कूयास्व स्कूयास्म

कृदन्त

क्त
स्कूत m. n. स्कूता f.

क्तवतु
स्कूतवत् m. n. स्कूतवती f.

शतृ
स्कुनत् m. n. स्कुनती f.

शानच्
स्कुनान m. n. स्कुनाना f.

शानच् कर्मणि
स्कूयमान m. n. स्कूयमाना f.

लुडादेश पर
स्कोष्यत् m. n. स्कोष्यन्ती f.

लुडादेश आत्म
स्कोष्यमाण m. n. स्कोष्यमाणा f.

तव्य
स्कोतव्य m. n. स्कोतव्या f.

यत्
स्कव्य m. n. स्कव्या f.

अनीयर्
स्कवनीय m. n. स्कवनीया f.

लिडादेश पर
चुष्कुवस् m. n. चुष्कूषी f.

लिडादेश आत्म
चुष्क्वाण m. n. चुष्क्वाणा f.

अव्यय

तुमुन्
स्कोतुम्

क्त्वा
स्कूत्वा

ल्यप्
॰स्कूत्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria