Conjugation tables of ?say

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsayāmi sayāvaḥ sayāmaḥ
Secondsayasi sayathaḥ sayatha
Thirdsayati sayataḥ sayanti


MiddleSingularDualPlural
Firstsaye sayāvahe sayāmahe
Secondsayase sayethe sayadhve
Thirdsayate sayete sayante


PassiveSingularDualPlural
Firstsayye sayyāvahe sayyāmahe
Secondsayyase sayyethe sayyadhve
Thirdsayyate sayyete sayyante


Imperfect

ActiveSingularDualPlural
Firstasayam asayāva asayāma
Secondasayaḥ asayatam asayata
Thirdasayat asayatām asayan


MiddleSingularDualPlural
Firstasaye asayāvahi asayāmahi
Secondasayathāḥ asayethām asayadhvam
Thirdasayata asayetām asayanta


PassiveSingularDualPlural
Firstasayye asayyāvahi asayyāmahi
Secondasayyathāḥ asayyethām asayyadhvam
Thirdasayyata asayyetām asayyanta


Optative

ActiveSingularDualPlural
Firstsayeyam sayeva sayema
Secondsayeḥ sayetam sayeta
Thirdsayet sayetām sayeyuḥ


MiddleSingularDualPlural
Firstsayeya sayevahi sayemahi
Secondsayethāḥ sayeyāthām sayedhvam
Thirdsayeta sayeyātām sayeran


PassiveSingularDualPlural
Firstsayyeya sayyevahi sayyemahi
Secondsayyethāḥ sayyeyāthām sayyedhvam
Thirdsayyeta sayyeyātām sayyeran


Imperative

ActiveSingularDualPlural
Firstsayāni sayāva sayāma
Secondsaya sayatam sayata
Thirdsayatu sayatām sayantu


MiddleSingularDualPlural
Firstsayai sayāvahai sayāmahai
Secondsayasva sayethām sayadhvam
Thirdsayatām sayetām sayantām


PassiveSingularDualPlural
Firstsayyai sayyāvahai sayyāmahai
Secondsayyasva sayyethām sayyadhvam
Thirdsayyatām sayyetām sayyantām


Future

ActiveSingularDualPlural
Firstsayiṣyāmi sayiṣyāvaḥ sayiṣyāmaḥ
Secondsayiṣyasi sayiṣyathaḥ sayiṣyatha
Thirdsayiṣyati sayiṣyataḥ sayiṣyanti


MiddleSingularDualPlural
Firstsayiṣye sayiṣyāvahe sayiṣyāmahe
Secondsayiṣyase sayiṣyethe sayiṣyadhve
Thirdsayiṣyate sayiṣyete sayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsayitāsmi sayitāsvaḥ sayitāsmaḥ
Secondsayitāsi sayitāsthaḥ sayitāstha
Thirdsayitā sayitārau sayitāraḥ


Perfect

ActiveSingularDualPlural
Firstsasāya sasaya seyiva seyima
Secondseyitha sasaytha seyathuḥ seya
Thirdsasāya seyatuḥ seyuḥ


MiddleSingularDualPlural
Firstseye seyivahe seyimahe
Secondseyiṣe seyāthe seyidhve
Thirdseye seyāte seyire


Benedictive

ActiveSingularDualPlural
Firstsayyāsam sayyāsva sayyāsma
Secondsayyāḥ sayyāstam sayyāsta
Thirdsayyāt sayyāstām sayyāsuḥ

Participles

Past Passive Participle
sayta m. n. saytā f.

Past Active Participle
saytavat m. n. saytavatī f.

Present Active Participle
sayat m. n. sayantī f.

Present Middle Participle
sayamāna m. n. sayamānā f.

Present Passive Participle
sayyamāna m. n. sayyamānā f.

Future Active Participle
sayiṣyat m. n. sayiṣyantī f.

Future Middle Participle
sayiṣyamāṇa m. n. sayiṣyamāṇā f.

Future Passive Participle
sayitavya m. n. sayitavyā f.

Future Passive Participle
sāyya m. n. sāyyā f.

Future Passive Participle
sayanīya m. n. sayanīyā f.

Perfect Active Participle
seyivas m. n. seyuṣī f.

Perfect Middle Participle
seyāna m. n. seyānā f.

Indeclinable forms

Infinitive
sayitum

Absolutive
saytvā

Absolutive
-sayya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria