Declension table of ?sayyamāna

Deva

NeuterSingularDualPlural
Nominativesayyamānam sayyamāne sayyamānāni
Vocativesayyamāna sayyamāne sayyamānāni
Accusativesayyamānam sayyamāne sayyamānāni
Instrumentalsayyamānena sayyamānābhyām sayyamānaiḥ
Dativesayyamānāya sayyamānābhyām sayyamānebhyaḥ
Ablativesayyamānāt sayyamānābhyām sayyamānebhyaḥ
Genitivesayyamānasya sayyamānayoḥ sayyamānānām
Locativesayyamāne sayyamānayoḥ sayyamāneṣu

Compound sayyamāna -

Adverb -sayyamānam -sayyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria