Declension table of ?sayiṣyat

Deva

MasculineSingularDualPlural
Nominativesayiṣyan sayiṣyantau sayiṣyantaḥ
Vocativesayiṣyan sayiṣyantau sayiṣyantaḥ
Accusativesayiṣyantam sayiṣyantau sayiṣyataḥ
Instrumentalsayiṣyatā sayiṣyadbhyām sayiṣyadbhiḥ
Dativesayiṣyate sayiṣyadbhyām sayiṣyadbhyaḥ
Ablativesayiṣyataḥ sayiṣyadbhyām sayiṣyadbhyaḥ
Genitivesayiṣyataḥ sayiṣyatoḥ sayiṣyatām
Locativesayiṣyati sayiṣyatoḥ sayiṣyatsu

Compound sayiṣyat -

Adverb -sayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria