Declension table of ?sayantī

Deva

FeminineSingularDualPlural
Nominativesayantī sayantyau sayantyaḥ
Vocativesayanti sayantyau sayantyaḥ
Accusativesayantīm sayantyau sayantīḥ
Instrumentalsayantyā sayantībhyām sayantībhiḥ
Dativesayantyai sayantībhyām sayantībhyaḥ
Ablativesayantyāḥ sayantībhyām sayantībhyaḥ
Genitivesayantyāḥ sayantyoḥ sayantīnām
Locativesayantyām sayantyoḥ sayantīṣu

Compound sayanti - sayantī -

Adverb -sayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria