Declension table of ?sayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativesayiṣyamāṇam sayiṣyamāṇe sayiṣyamāṇāni
Vocativesayiṣyamāṇa sayiṣyamāṇe sayiṣyamāṇāni
Accusativesayiṣyamāṇam sayiṣyamāṇe sayiṣyamāṇāni
Instrumentalsayiṣyamāṇena sayiṣyamāṇābhyām sayiṣyamāṇaiḥ
Dativesayiṣyamāṇāya sayiṣyamāṇābhyām sayiṣyamāṇebhyaḥ
Ablativesayiṣyamāṇāt sayiṣyamāṇābhyām sayiṣyamāṇebhyaḥ
Genitivesayiṣyamāṇasya sayiṣyamāṇayoḥ sayiṣyamāṇānām
Locativesayiṣyamāṇe sayiṣyamāṇayoḥ sayiṣyamāṇeṣu

Compound sayiṣyamāṇa -

Adverb -sayiṣyamāṇam -sayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria